Declension table of ?aitiśāyana

Deva

MasculineSingularDualPlural
Nominativeaitiśāyanaḥ aitiśāyanau aitiśāyanāḥ
Vocativeaitiśāyana aitiśāyanau aitiśāyanāḥ
Accusativeaitiśāyanam aitiśāyanau aitiśāyanān
Instrumentalaitiśāyanena aitiśāyanābhyām aitiśāyanaiḥ aitiśāyanebhiḥ
Dativeaitiśāyanāya aitiśāyanābhyām aitiśāyanebhyaḥ
Ablativeaitiśāyanāt aitiśāyanābhyām aitiśāyanebhyaḥ
Genitiveaitiśāyanasya aitiśāyanayoḥ aitiśāyanānām
Locativeaitiśāyane aitiśāyanayoḥ aitiśāyaneṣu

Compound aitiśāyana -

Adverb -aitiśāyanam -aitiśāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria