Declension table of ?aitihāsikī

Deva

FeminineSingularDualPlural
Nominativeaitihāsikī aitihāsikyau aitihāsikyaḥ
Vocativeaitihāsiki aitihāsikyau aitihāsikyaḥ
Accusativeaitihāsikīm aitihāsikyau aitihāsikīḥ
Instrumentalaitihāsikyā aitihāsikībhyām aitihāsikībhiḥ
Dativeaitihāsikyai aitihāsikībhyām aitihāsikībhyaḥ
Ablativeaitihāsikyāḥ aitihāsikībhyām aitihāsikībhyaḥ
Genitiveaitihāsikyāḥ aitihāsikyoḥ aitihāsikīnām
Locativeaitihāsikyām aitihāsikyoḥ aitihāsikīṣu

Compound aitihāsiki - aitihāsikī -

Adverb -aitihāsiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria