Declension table of ?aitiha

Deva

NeuterSingularDualPlural
Nominativeaitiham aitihe aitihāni
Vocativeaitiha aitihe aitihāni
Accusativeaitiham aitihe aitihāni
Instrumentalaitihena aitihābhyām aitihaiḥ
Dativeaitihāya aitihābhyām aitihebhyaḥ
Ablativeaitihāt aitihābhyām aitihebhyaḥ
Genitiveaitihasya aitihayoḥ aitihānām
Locativeaitihe aitihayoḥ aitiheṣu

Compound aitiha -

Adverb -aitiham -aitihāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria