Declension table of ?airāvataka

Deva

MasculineSingularDualPlural
Nominativeairāvatakaḥ airāvatakau airāvatakāḥ
Vocativeairāvataka airāvatakau airāvatakāḥ
Accusativeairāvatakam airāvatakau airāvatakān
Instrumentalairāvatakena airāvatakābhyām airāvatakaiḥ airāvatakebhiḥ
Dativeairāvatakāya airāvatakābhyām airāvatakebhyaḥ
Ablativeairāvatakāt airāvatakābhyām airāvatakebhyaḥ
Genitiveairāvatakasya airāvatakayoḥ airāvatakānām
Locativeairāvatake airāvatakayoḥ airāvatakeṣu

Compound airāvataka -

Adverb -airāvatakam -airāvatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria