Declension table of ?airammada

Deva

NeuterSingularDualPlural
Nominativeairammadam airammade airammadāni
Vocativeairammada airammade airammadāni
Accusativeairammadam airammade airammadāni
Instrumentalairammadena airammadābhyām airammadaiḥ
Dativeairammadāya airammadābhyām airammadebhyaḥ
Ablativeairammadāt airammadābhyām airammadebhyaḥ
Genitiveairammadasya airammadayoḥ airammadānām
Locativeairammade airammadayoḥ airammadeṣu

Compound airammada -

Adverb -airammadam -airammadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria