Declension table of ?aindriyakatva

Deva

NeuterSingularDualPlural
Nominativeaindriyakatvam aindriyakatve aindriyakatvāni
Vocativeaindriyakatva aindriyakatve aindriyakatvāni
Accusativeaindriyakatvam aindriyakatve aindriyakatvāni
Instrumentalaindriyakatvena aindriyakatvābhyām aindriyakatvaiḥ
Dativeaindriyakatvāya aindriyakatvābhyām aindriyakatvebhyaḥ
Ablativeaindriyakatvāt aindriyakatvābhyām aindriyakatvebhyaḥ
Genitiveaindriyakatvasya aindriyakatvayoḥ aindriyakatvānām
Locativeaindriyakatve aindriyakatvayoḥ aindriyakatveṣu

Compound aindriyakatva -

Adverb -aindriyakatvam -aindriyakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria