Declension table of ?aindriyaka

Deva

NeuterSingularDualPlural
Nominativeaindriyakam aindriyake aindriyakāṇi
Vocativeaindriyaka aindriyake aindriyakāṇi
Accusativeaindriyakam aindriyake aindriyakāṇi
Instrumentalaindriyakeṇa aindriyakābhyām aindriyakaiḥ
Dativeaindriyakāya aindriyakābhyām aindriyakebhyaḥ
Ablativeaindriyakāt aindriyakābhyām aindriyakebhyaḥ
Genitiveaindriyakasya aindriyakayoḥ aindriyakāṇām
Locativeaindriyake aindriyakayoḥ aindriyakeṣu

Compound aindriyaka -

Adverb -aindriyakam -aindriyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria