Declension table of ?aindriyaka

Deva

MasculineSingularDualPlural
Nominativeaindriyakaḥ aindriyakau aindriyakāḥ
Vocativeaindriyaka aindriyakau aindriyakāḥ
Accusativeaindriyakam aindriyakau aindriyakān
Instrumentalaindriyakeṇa aindriyakābhyām aindriyakaiḥ aindriyakebhiḥ
Dativeaindriyakāya aindriyakābhyām aindriyakebhyaḥ
Ablativeaindriyakāt aindriyakābhyām aindriyakebhyaḥ
Genitiveaindriyakasya aindriyakayoḥ aindriyakāṇām
Locativeaindriyake aindriyakayoḥ aindriyakeṣu

Compound aindriyaka -

Adverb -aindriyakam -aindriyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria