Declension table of ?aindravāyava

Deva

NeuterSingularDualPlural
Nominativeaindravāyavam aindravāyave aindravāyavāṇi
Vocativeaindravāyava aindravāyave aindravāyavāṇi
Accusativeaindravāyavam aindravāyave aindravāyavāṇi
Instrumentalaindravāyaveṇa aindravāyavābhyām aindravāyavaiḥ
Dativeaindravāyavāya aindravāyavābhyām aindravāyavebhyaḥ
Ablativeaindravāyavāt aindravāyavābhyām aindravāyavebhyaḥ
Genitiveaindravāyavasya aindravāyavayoḥ aindravāyavāṇām
Locativeaindravāyave aindravāyavayoḥ aindravāyaveṣu

Compound aindravāyava -

Adverb -aindravāyavam -aindravāyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria