Declension table of ?aindravāyava

Deva

MasculineSingularDualPlural
Nominativeaindravāyavaḥ aindravāyavau aindravāyavāḥ
Vocativeaindravāyava aindravāyavau aindravāyavāḥ
Accusativeaindravāyavam aindravāyavau aindravāyavān
Instrumentalaindravāyaveṇa aindravāyavābhyām aindravāyavaiḥ aindravāyavebhiḥ
Dativeaindravāyavāya aindravāyavābhyām aindravāyavebhyaḥ
Ablativeaindravāyavāt aindravāyavābhyām aindravāyavebhyaḥ
Genitiveaindravāyavasya aindravāyavayoḥ aindravāyavāṇām
Locativeaindravāyave aindravāyavayoḥ aindravāyaveṣu

Compound aindravāyava -

Adverb -aindravāyavam -aindravāyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria