Declension table of ?aindraturīya

Deva

MasculineSingularDualPlural
Nominativeaindraturīyaḥ aindraturīyau aindraturīyāḥ
Vocativeaindraturīya aindraturīyau aindraturīyāḥ
Accusativeaindraturīyam aindraturīyau aindraturīyān
Instrumentalaindraturīyeṇa aindraturīyābhyām aindraturīyaiḥ aindraturīyebhiḥ
Dativeaindraturīyāya aindraturīyābhyām aindraturīyebhyaḥ
Ablativeaindraturīyāt aindraturīyābhyām aindraturīyebhyaḥ
Genitiveaindraturīyasya aindraturīyayoḥ aindraturīyāṇām
Locativeaindraturīye aindraturīyayoḥ aindraturīyeṣu

Compound aindraturīya -

Adverb -aindraturīyam -aindraturīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria