Declension table of ?aindranīla

Deva

NeuterSingularDualPlural
Nominativeaindranīlam aindranīle aindranīlāni
Vocativeaindranīla aindranīle aindranīlāni
Accusativeaindranīlam aindranīle aindranīlāni
Instrumentalaindranīlena aindranīlābhyām aindranīlaiḥ
Dativeaindranīlāya aindranīlābhyām aindranīlebhyaḥ
Ablativeaindranīlāt aindranīlābhyām aindranīlebhyaḥ
Genitiveaindranīlasya aindranīlayoḥ aindranīlānām
Locativeaindranīle aindranīlayoḥ aindranīleṣu

Compound aindranīla -

Adverb -aindranīlam -aindranīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria