Declension table of ?aindramahika

Deva

NeuterSingularDualPlural
Nominativeaindramahikam aindramahike aindramahikāṇi
Vocativeaindramahika aindramahike aindramahikāṇi
Accusativeaindramahikam aindramahike aindramahikāṇi
Instrumentalaindramahikeṇa aindramahikābhyām aindramahikaiḥ
Dativeaindramahikāya aindramahikābhyām aindramahikebhyaḥ
Ablativeaindramahikāt aindramahikābhyām aindramahikebhyaḥ
Genitiveaindramahikasya aindramahikayoḥ aindramahikāṇām
Locativeaindramahike aindramahikayoḥ aindramahikeṣu

Compound aindramahika -

Adverb -aindramahikam -aindramahikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria