Declension table of ?aindramārutā

Deva

FeminineSingularDualPlural
Nominativeaindramārutā aindramārute aindramārutāḥ
Vocativeaindramārute aindramārute aindramārutāḥ
Accusativeaindramārutām aindramārute aindramārutāḥ
Instrumentalaindramārutayā aindramārutābhyām aindramārutābhiḥ
Dativeaindramārutāyai aindramārutābhyām aindramārutābhyaḥ
Ablativeaindramārutāyāḥ aindramārutābhyām aindramārutābhyaḥ
Genitiveaindramārutāyāḥ aindramārutayoḥ aindramārutānām
Locativeaindramārutāyām aindramārutayoḥ aindramārutāsu

Adverb -aindramārutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria