Declension table of ?aindramāruta

Deva

NeuterSingularDualPlural
Nominativeaindramārutam aindramārute aindramārutāni
Vocativeaindramāruta aindramārute aindramārutāni
Accusativeaindramārutam aindramārute aindramārutāni
Instrumentalaindramārutena aindramārutābhyām aindramārutaiḥ
Dativeaindramārutāya aindramārutābhyām aindramārutebhyaḥ
Ablativeaindramārutāt aindramārutābhyām aindramārutebhyaḥ
Genitiveaindramārutasya aindramārutayoḥ aindramārutānām
Locativeaindramārute aindramārutayoḥ aindramāruteṣu

Compound aindramāruta -

Adverb -aindramārutam -aindramārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria