Declension table of ?aindrahavya

Deva

MasculineSingularDualPlural
Nominativeaindrahavyaḥ aindrahavyau aindrahavyāḥ
Vocativeaindrahavya aindrahavyau aindrahavyāḥ
Accusativeaindrahavyam aindrahavyau aindrahavyān
Instrumentalaindrahavyeṇa aindrahavyābhyām aindrahavyaiḥ aindrahavyebhiḥ
Dativeaindrahavyāya aindrahavyābhyām aindrahavyebhyaḥ
Ablativeaindrahavyāt aindrahavyābhyām aindrahavyebhyaḥ
Genitiveaindrahavyasya aindrahavyayoḥ aindrahavyāṇām
Locativeaindrahavye aindrahavyayoḥ aindrahavyeṣu

Compound aindrahavya -

Adverb -aindrahavyam -aindrahavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria