Declension table of ?aindrahava

Deva

NeuterSingularDualPlural
Nominativeaindrahavam aindrahave aindrahavāṇi
Vocativeaindrahava aindrahave aindrahavāṇi
Accusativeaindrahavam aindrahave aindrahavāṇi
Instrumentalaindrahaveṇa aindrahavābhyām aindrahavaiḥ
Dativeaindrahavāya aindrahavābhyām aindrahavebhyaḥ
Ablativeaindrahavāt aindrahavābhyām aindrahavebhyaḥ
Genitiveaindrahavasya aindrahavayoḥ aindrahavāṇām
Locativeaindrahave aindrahavayoḥ aindrahaveṣu

Compound aindrahava -

Adverb -aindrahavam -aindrahavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria