Declension table of ?aindradyumna

Deva

NeuterSingularDualPlural
Nominativeaindradyumnam aindradyumne aindradyumnāni
Vocativeaindradyumna aindradyumne aindradyumnāni
Accusativeaindradyumnam aindradyumne aindradyumnāni
Instrumentalaindradyumnena aindradyumnābhyām aindradyumnaiḥ
Dativeaindradyumnāya aindradyumnābhyām aindradyumnebhyaḥ
Ablativeaindradyumnāt aindradyumnābhyām aindradyumnebhyaḥ
Genitiveaindradyumnasya aindradyumnayoḥ aindradyumnānām
Locativeaindradyumne aindradyumnayoḥ aindradyumneṣu

Compound aindradyumna -

Adverb -aindradyumnam -aindradyumnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria