Declension table of ?aindrāyudhā

Deva

FeminineSingularDualPlural
Nominativeaindrāyudhā aindrāyudhe aindrāyudhāḥ
Vocativeaindrāyudhe aindrāyudhe aindrāyudhāḥ
Accusativeaindrāyudhām aindrāyudhe aindrāyudhāḥ
Instrumentalaindrāyudhayā aindrāyudhābhyām aindrāyudhābhiḥ
Dativeaindrāyudhāyai aindrāyudhābhyām aindrāyudhābhyaḥ
Ablativeaindrāyudhāyāḥ aindrāyudhābhyām aindrāyudhābhyaḥ
Genitiveaindrāyudhāyāḥ aindrāyudhayoḥ aindrāyudhānām
Locativeaindrāyudhāyām aindrāyudhayoḥ aindrāyudhāsu

Adverb -aindrāyudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria