Declension table of ?aindrāyudha

Deva

NeuterSingularDualPlural
Nominativeaindrāyudham aindrāyudhe aindrāyudhāni
Vocativeaindrāyudha aindrāyudhe aindrāyudhāni
Accusativeaindrāyudham aindrāyudhe aindrāyudhāni
Instrumentalaindrāyudhena aindrāyudhābhyām aindrāyudhaiḥ
Dativeaindrāyudhāya aindrāyudhābhyām aindrāyudhebhyaḥ
Ablativeaindrāyudhāt aindrāyudhābhyām aindrāyudhebhyaḥ
Genitiveaindrāyudhasya aindrāyudhayoḥ aindrāyudhānām
Locativeaindrāyudhe aindrāyudhayoḥ aindrāyudheṣu

Compound aindrāyudha -

Adverb -aindrāyudham -aindrāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria