Declension table of ?aindrāyudha

Deva

MasculineSingularDualPlural
Nominativeaindrāyudhaḥ aindrāyudhau aindrāyudhāḥ
Vocativeaindrāyudha aindrāyudhau aindrāyudhāḥ
Accusativeaindrāyudham aindrāyudhau aindrāyudhān
Instrumentalaindrāyudhena aindrāyudhābhyām aindrāyudhaiḥ aindrāyudhebhiḥ
Dativeaindrāyudhāya aindrāyudhābhyām aindrāyudhebhyaḥ
Ablativeaindrāyudhāt aindrāyudhābhyām aindrāyudhebhyaḥ
Genitiveaindrāyudhasya aindrāyudhayoḥ aindrāyudhānām
Locativeaindrāyudhe aindrāyudhayoḥ aindrāyudheṣu

Compound aindrāyudha -

Adverb -aindrāyudham -aindrāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria