Declension table of ?aindrāyaṇī

Deva

FeminineSingularDualPlural
Nominativeaindrāyaṇī aindrāyaṇyau aindrāyaṇyaḥ
Vocativeaindrāyaṇi aindrāyaṇyau aindrāyaṇyaḥ
Accusativeaindrāyaṇīm aindrāyaṇyau aindrāyaṇīḥ
Instrumentalaindrāyaṇyā aindrāyaṇībhyām aindrāyaṇībhiḥ
Dativeaindrāyaṇyai aindrāyaṇībhyām aindrāyaṇībhyaḥ
Ablativeaindrāyaṇyāḥ aindrāyaṇībhyām aindrāyaṇībhyaḥ
Genitiveaindrāyaṇyāḥ aindrāyaṇyoḥ aindrāyaṇīnām
Locativeaindrāyaṇyām aindrāyaṇyoḥ aindrāyaṇīṣu

Compound aindrāyaṇi - aindrāyaṇī -

Adverb -aindrāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria