Declension table of ?aindrāyaṇakā

Deva

FeminineSingularDualPlural
Nominativeaindrāyaṇakā aindrāyaṇake aindrāyaṇakāḥ
Vocativeaindrāyaṇake aindrāyaṇake aindrāyaṇakāḥ
Accusativeaindrāyaṇakām aindrāyaṇake aindrāyaṇakāḥ
Instrumentalaindrāyaṇakayā aindrāyaṇakābhyām aindrāyaṇakābhiḥ
Dativeaindrāyaṇakāyai aindrāyaṇakābhyām aindrāyaṇakābhyaḥ
Ablativeaindrāyaṇakāyāḥ aindrāyaṇakābhyām aindrāyaṇakābhyaḥ
Genitiveaindrāyaṇakāyāḥ aindrāyaṇakayoḥ aindrāyaṇakānām
Locativeaindrāyaṇakāyām aindrāyaṇakayoḥ aindrāyaṇakāsu

Adverb -aindrāyaṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria