Declension table of ?aindrāyaṇaka

Deva

MasculineSingularDualPlural
Nominativeaindrāyaṇakaḥ aindrāyaṇakau aindrāyaṇakāḥ
Vocativeaindrāyaṇaka aindrāyaṇakau aindrāyaṇakāḥ
Accusativeaindrāyaṇakam aindrāyaṇakau aindrāyaṇakān
Instrumentalaindrāyaṇakena aindrāyaṇakābhyām aindrāyaṇakaiḥ aindrāyaṇakebhiḥ
Dativeaindrāyaṇakāya aindrāyaṇakābhyām aindrāyaṇakebhyaḥ
Ablativeaindrāyaṇakāt aindrāyaṇakābhyām aindrāyaṇakebhyaḥ
Genitiveaindrāyaṇakasya aindrāyaṇakayoḥ aindrāyaṇakānām
Locativeaindrāyaṇake aindrāyaṇakayoḥ aindrāyaṇakeṣu

Compound aindrāyaṇaka -

Adverb -aindrāyaṇakam -aindrāyaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria