Declension table of ?aindrāvasānī

Deva

FeminineSingularDualPlural
Nominativeaindrāvasānī aindrāvasānyau aindrāvasānyaḥ
Vocativeaindrāvasāni aindrāvasānyau aindrāvasānyaḥ
Accusativeaindrāvasānīm aindrāvasānyau aindrāvasānīḥ
Instrumentalaindrāvasānyā aindrāvasānībhyām aindrāvasānībhiḥ
Dativeaindrāvasānyai aindrāvasānībhyām aindrāvasānībhyaḥ
Ablativeaindrāvasānyāḥ aindrāvasānībhyām aindrāvasānībhyaḥ
Genitiveaindrāvasānyāḥ aindrāvasānyoḥ aindrāvasānīnām
Locativeaindrāvasānyām aindrāvasānyoḥ aindrāvasānīṣu

Compound aindrāvasāni - aindrāvasānī -

Adverb -aindrāvasāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria