Declension table of ?aindrāvasāna

Deva

NeuterSingularDualPlural
Nominativeaindrāvasānam aindrāvasāne aindrāvasānāni
Vocativeaindrāvasāna aindrāvasāne aindrāvasānāni
Accusativeaindrāvasānam aindrāvasāne aindrāvasānāni
Instrumentalaindrāvasānena aindrāvasānābhyām aindrāvasānaiḥ
Dativeaindrāvasānāya aindrāvasānābhyām aindrāvasānebhyaḥ
Ablativeaindrāvasānāt aindrāvasānābhyām aindrāvasānebhyaḥ
Genitiveaindrāvasānasya aindrāvasānayoḥ aindrāvasānānām
Locativeaindrāvasāne aindrāvasānayoḥ aindrāvasāneṣu

Compound aindrāvasāna -

Adverb -aindrāvasānam -aindrāvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria