Declension table of ?aindrāvaruṇā

Deva

FeminineSingularDualPlural
Nominativeaindrāvaruṇā aindrāvaruṇe aindrāvaruṇāḥ
Vocativeaindrāvaruṇe aindrāvaruṇe aindrāvaruṇāḥ
Accusativeaindrāvaruṇām aindrāvaruṇe aindrāvaruṇāḥ
Instrumentalaindrāvaruṇayā aindrāvaruṇābhyām aindrāvaruṇābhiḥ
Dativeaindrāvaruṇāyai aindrāvaruṇābhyām aindrāvaruṇābhyaḥ
Ablativeaindrāvaruṇāyāḥ aindrāvaruṇābhyām aindrāvaruṇābhyaḥ
Genitiveaindrāvaruṇāyāḥ aindrāvaruṇayoḥ aindrāvaruṇānām
Locativeaindrāvaruṇāyām aindrāvaruṇayoḥ aindrāvaruṇāsu

Adverb -aindrāvaruṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria