Declension table of ?aindrāvaruṇa

Deva

NeuterSingularDualPlural
Nominativeaindrāvaruṇam aindrāvaruṇe aindrāvaruṇāni
Vocativeaindrāvaruṇa aindrāvaruṇe aindrāvaruṇāni
Accusativeaindrāvaruṇam aindrāvaruṇe aindrāvaruṇāni
Instrumentalaindrāvaruṇena aindrāvaruṇābhyām aindrāvaruṇaiḥ
Dativeaindrāvaruṇāya aindrāvaruṇābhyām aindrāvaruṇebhyaḥ
Ablativeaindrāvaruṇāt aindrāvaruṇābhyām aindrāvaruṇebhyaḥ
Genitiveaindrāvaruṇasya aindrāvaruṇayoḥ aindrāvaruṇānām
Locativeaindrāvaruṇe aindrāvaruṇayoḥ aindrāvaruṇeṣu

Compound aindrāvaruṇa -

Adverb -aindrāvaruṇam -aindrāvaruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria