Declension table of ?aindrāvaruṇa

Deva

MasculineSingularDualPlural
Nominativeaindrāvaruṇaḥ aindrāvaruṇau aindrāvaruṇāḥ
Vocativeaindrāvaruṇa aindrāvaruṇau aindrāvaruṇāḥ
Accusativeaindrāvaruṇam aindrāvaruṇau aindrāvaruṇān
Instrumentalaindrāvaruṇena aindrāvaruṇābhyām aindrāvaruṇaiḥ aindrāvaruṇebhiḥ
Dativeaindrāvaruṇāya aindrāvaruṇābhyām aindrāvaruṇebhyaḥ
Ablativeaindrāvaruṇāt aindrāvaruṇābhyām aindrāvaruṇebhyaḥ
Genitiveaindrāvaruṇasya aindrāvaruṇayoḥ aindrāvaruṇānām
Locativeaindrāvaruṇe aindrāvaruṇayoḥ aindrāvaruṇeṣu

Compound aindrāvaruṇa -

Adverb -aindrāvaruṇam -aindrāvaruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria