Declension table of ?aindrāvāruṇā

Deva

FeminineSingularDualPlural
Nominativeaindrāvāruṇā aindrāvāruṇe aindrāvāruṇāḥ
Vocativeaindrāvāruṇe aindrāvāruṇe aindrāvāruṇāḥ
Accusativeaindrāvāruṇām aindrāvāruṇe aindrāvāruṇāḥ
Instrumentalaindrāvāruṇayā aindrāvāruṇābhyām aindrāvāruṇābhiḥ
Dativeaindrāvāruṇāyai aindrāvāruṇābhyām aindrāvāruṇābhyaḥ
Ablativeaindrāvāruṇāyāḥ aindrāvāruṇābhyām aindrāvāruṇābhyaḥ
Genitiveaindrāvāruṇāyāḥ aindrāvāruṇayoḥ aindrāvāruṇānām
Locativeaindrāvāruṇāyām aindrāvāruṇayoḥ aindrāvāruṇāsu

Adverb -aindrāvāruṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria