Declension table of ?aindrāvāruṇa

Deva

NeuterSingularDualPlural
Nominativeaindrāvāruṇam aindrāvāruṇe aindrāvāruṇāni
Vocativeaindrāvāruṇa aindrāvāruṇe aindrāvāruṇāni
Accusativeaindrāvāruṇam aindrāvāruṇe aindrāvāruṇāni
Instrumentalaindrāvāruṇena aindrāvāruṇābhyām aindrāvāruṇaiḥ
Dativeaindrāvāruṇāya aindrāvāruṇābhyām aindrāvāruṇebhyaḥ
Ablativeaindrāvāruṇāt aindrāvāruṇābhyām aindrāvāruṇebhyaḥ
Genitiveaindrāvāruṇasya aindrāvāruṇayoḥ aindrāvāruṇānām
Locativeaindrāvāruṇe aindrāvāruṇayoḥ aindrāvāruṇeṣu

Compound aindrāvāruṇa -

Adverb -aindrāvāruṇam -aindrāvāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria