Declension table of ?aindrāsaumya

Deva

NeuterSingularDualPlural
Nominativeaindrāsaumyam aindrāsaumye aindrāsaumyāni
Vocativeaindrāsaumya aindrāsaumye aindrāsaumyāni
Accusativeaindrāsaumyam aindrāsaumye aindrāsaumyāni
Instrumentalaindrāsaumyena aindrāsaumyābhyām aindrāsaumyaiḥ
Dativeaindrāsaumyāya aindrāsaumyābhyām aindrāsaumyebhyaḥ
Ablativeaindrāsaumyāt aindrāsaumyābhyām aindrāsaumyebhyaḥ
Genitiveaindrāsaumyasya aindrāsaumyayoḥ aindrāsaumyānām
Locativeaindrāsaumye aindrāsaumyayoḥ aindrāsaumyeṣu

Compound aindrāsaumya -

Adverb -aindrāsaumyam -aindrāsaumyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria