Declension table of ?aindrāsaumya

Deva

MasculineSingularDualPlural
Nominativeaindrāsaumyaḥ aindrāsaumyau aindrāsaumyāḥ
Vocativeaindrāsaumya aindrāsaumyau aindrāsaumyāḥ
Accusativeaindrāsaumyam aindrāsaumyau aindrāsaumyān
Instrumentalaindrāsaumyena aindrāsaumyābhyām aindrāsaumyaiḥ aindrāsaumyebhiḥ
Dativeaindrāsaumyāya aindrāsaumyābhyām aindrāsaumyebhyaḥ
Ablativeaindrāsaumyāt aindrāsaumyābhyām aindrāsaumyebhyaḥ
Genitiveaindrāsaumyasya aindrāsaumyayoḥ aindrāsaumyānām
Locativeaindrāsaumye aindrāsaumyayoḥ aindrāsaumyeṣu

Compound aindrāsaumya -

Adverb -aindrāsaumyam -aindrāsaumyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria