Declension table of ?aindrārbhava

Deva

NeuterSingularDualPlural
Nominativeaindrārbhavam aindrārbhave aindrārbhavāṇi
Vocativeaindrārbhava aindrārbhave aindrārbhavāṇi
Accusativeaindrārbhavam aindrārbhave aindrārbhavāṇi
Instrumentalaindrārbhaveṇa aindrārbhavābhyām aindrārbhavaiḥ
Dativeaindrārbhavāya aindrārbhavābhyām aindrārbhavebhyaḥ
Ablativeaindrārbhavāt aindrārbhavābhyām aindrārbhavebhyaḥ
Genitiveaindrārbhavasya aindrārbhavayoḥ aindrārbhavāṇām
Locativeaindrārbhave aindrārbhavayoḥ aindrārbhaveṣu

Compound aindrārbhava -

Adverb -aindrārbhavam -aindrārbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria