Declension table of ?aindrāpauṣṇā

Deva

FeminineSingularDualPlural
Nominativeaindrāpauṣṇā aindrāpauṣṇe aindrāpauṣṇāḥ
Vocativeaindrāpauṣṇe aindrāpauṣṇe aindrāpauṣṇāḥ
Accusativeaindrāpauṣṇām aindrāpauṣṇe aindrāpauṣṇāḥ
Instrumentalaindrāpauṣṇayā aindrāpauṣṇābhyām aindrāpauṣṇābhiḥ
Dativeaindrāpauṣṇāyai aindrāpauṣṇābhyām aindrāpauṣṇābhyaḥ
Ablativeaindrāpauṣṇāyāḥ aindrāpauṣṇābhyām aindrāpauṣṇābhyaḥ
Genitiveaindrāpauṣṇāyāḥ aindrāpauṣṇayoḥ aindrāpauṣṇānām
Locativeaindrāpauṣṇāyām aindrāpauṣṇayoḥ aindrāpauṣṇāsu

Adverb -aindrāpauṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria