Declension table of ?aindrānairṛta

Deva

NeuterSingularDualPlural
Nominativeaindrānairṛtam aindrānairṛte aindrānairṛtāni
Vocativeaindrānairṛta aindrānairṛte aindrānairṛtāni
Accusativeaindrānairṛtam aindrānairṛte aindrānairṛtāni
Instrumentalaindrānairṛtena aindrānairṛtābhyām aindrānairṛtaiḥ
Dativeaindrānairṛtāya aindrānairṛtābhyām aindrānairṛtebhyaḥ
Ablativeaindrānairṛtāt aindrānairṛtābhyām aindrānairṛtebhyaḥ
Genitiveaindrānairṛtasya aindrānairṛtayoḥ aindrānairṛtānām
Locativeaindrānairṛte aindrānairṛtayoḥ aindrānairṛteṣu

Compound aindrānairṛta -

Adverb -aindrānairṛtam -aindrānairṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria