Declension table of ?aindrāliśa

Deva

NeuterSingularDualPlural
Nominativeaindrāliśam aindrāliśe aindrāliśāni
Vocativeaindrāliśa aindrāliśe aindrāliśāni
Accusativeaindrāliśam aindrāliśe aindrāliśāni
Instrumentalaindrāliśena aindrāliśābhyām aindrāliśaiḥ
Dativeaindrāliśāya aindrāliśābhyām aindrāliśebhyaḥ
Ablativeaindrāliśāt aindrāliśābhyām aindrāliśebhyaḥ
Genitiveaindrāliśasya aindrāliśayoḥ aindrāliśānām
Locativeaindrāliśe aindrāliśayoḥ aindrāliśeṣu

Compound aindrāliśa -

Adverb -aindrāliśam -aindrāliśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria