Declension table of ?aindrājāgata

Deva

NeuterSingularDualPlural
Nominativeaindrājāgatam aindrājāgate aindrājāgatāni
Vocativeaindrājāgata aindrājāgate aindrājāgatāni
Accusativeaindrājāgatam aindrājāgate aindrājāgatāni
Instrumentalaindrājāgatena aindrājāgatābhyām aindrājāgataiḥ
Dativeaindrājāgatāya aindrājāgatābhyām aindrājāgatebhyaḥ
Ablativeaindrājāgatāt aindrājāgatābhyām aindrājāgatebhyaḥ
Genitiveaindrājāgatasya aindrājāgatayoḥ aindrājāgatānām
Locativeaindrājāgate aindrājāgatayoḥ aindrājāgateṣu

Compound aindrājāgata -

Adverb -aindrājāgatam -aindrājāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria