Declension table of ?aindrājāgata

Deva

MasculineSingularDualPlural
Nominativeaindrājāgataḥ aindrājāgatau aindrājāgatāḥ
Vocativeaindrājāgata aindrājāgatau aindrājāgatāḥ
Accusativeaindrājāgatam aindrājāgatau aindrājāgatān
Instrumentalaindrājāgatena aindrājāgatābhyām aindrājāgataiḥ aindrājāgatebhiḥ
Dativeaindrājāgatāya aindrājāgatābhyām aindrājāgatebhyaḥ
Ablativeaindrājāgatāt aindrājāgatābhyām aindrājāgatebhyaḥ
Genitiveaindrājāgatasya aindrājāgatayoḥ aindrājāgatānām
Locativeaindrājāgate aindrājāgatayoḥ aindrājāgateṣu

Compound aindrājāgata -

Adverb -aindrājāgatam -aindrājāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria