Declension table of ?aindrāgnya

Deva

NeuterSingularDualPlural
Nominativeaindrāgnyam aindrāgnye aindrāgnyāni
Vocativeaindrāgnya aindrāgnye aindrāgnyāni
Accusativeaindrāgnyam aindrāgnye aindrāgnyāni
Instrumentalaindrāgnyena aindrāgnyābhyām aindrāgnyaiḥ
Dativeaindrāgnyāya aindrāgnyābhyām aindrāgnyebhyaḥ
Ablativeaindrāgnyāt aindrāgnyābhyām aindrāgnyebhyaḥ
Genitiveaindrāgnyasya aindrāgnyayoḥ aindrāgnyānām
Locativeaindrāgnye aindrāgnyayoḥ aindrāgnyeṣu

Compound aindrāgnya -

Adverb -aindrāgnyam -aindrāgnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria