Declension table of ?aindrāgnakulāya

Deva

MasculineSingularDualPlural
Nominativeaindrāgnakulāyaḥ aindrāgnakulāyau aindrāgnakulāyāḥ
Vocativeaindrāgnakulāya aindrāgnakulāyau aindrāgnakulāyāḥ
Accusativeaindrāgnakulāyam aindrāgnakulāyau aindrāgnakulāyān
Instrumentalaindrāgnakulāyena aindrāgnakulāyābhyām aindrāgnakulāyaiḥ aindrāgnakulāyebhiḥ
Dativeaindrāgnakulāyāya aindrāgnakulāyābhyām aindrāgnakulāyebhyaḥ
Ablativeaindrāgnakulāyāt aindrāgnakulāyābhyām aindrāgnakulāyebhyaḥ
Genitiveaindrāgnakulāyasya aindrāgnakulāyayoḥ aindrāgnakulāyānām
Locativeaindrāgnakulāye aindrāgnakulāyayoḥ aindrāgnakulāyeṣu

Compound aindrāgnakulāya -

Adverb -aindrāgnakulāyam -aindrāgnakulāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria