Declension table of ?aindrāgna

Deva

NeuterSingularDualPlural
Nominativeaindrāgnam aindrāgne aindrāgnāni
Vocativeaindrāgna aindrāgne aindrāgnāni
Accusativeaindrāgnam aindrāgne aindrāgnāni
Instrumentalaindrāgnena aindrāgnābhyām aindrāgnaiḥ
Dativeaindrāgnāya aindrāgnābhyām aindrāgnebhyaḥ
Ablativeaindrāgnāt aindrāgnābhyām aindrāgnebhyaḥ
Genitiveaindrāgnasya aindrāgnayoḥ aindrāgnānām
Locativeaindrāgne aindrāgnayoḥ aindrāgneṣu

Compound aindrāgna -

Adverb -aindrāgnam -aindrāgnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria