Declension table of ?aindrāgna

Deva

MasculineSingularDualPlural
Nominativeaindrāgnaḥ aindrāgnau aindrāgnāḥ
Vocativeaindrāgna aindrāgnau aindrāgnāḥ
Accusativeaindrāgnam aindrāgnau aindrāgnān
Instrumentalaindrāgnena aindrāgnābhyām aindrāgnaiḥ aindrāgnebhiḥ
Dativeaindrāgnāya aindrāgnābhyām aindrāgnebhyaḥ
Ablativeaindrāgnāt aindrāgnābhyām aindrāgnebhyaḥ
Genitiveaindrāgnasya aindrāgnayoḥ aindrāgnānām
Locativeaindrāgne aindrāgnayoḥ aindrāgneṣu

Compound aindrāgna -

Adverb -aindrāgnam -aindrāgnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria