Declension table of ?aindrādṛśā

Deva

FeminineSingularDualPlural
Nominativeaindrādṛśā aindrādṛśe aindrādṛśāḥ
Vocativeaindrādṛśe aindrādṛśe aindrādṛśāḥ
Accusativeaindrādṛśām aindrādṛśe aindrādṛśāḥ
Instrumentalaindrādṛśayā aindrādṛśābhyām aindrādṛśābhiḥ
Dativeaindrādṛśāyai aindrādṛśābhyām aindrādṛśābhyaḥ
Ablativeaindrādṛśāyāḥ aindrādṛśābhyām aindrādṛśābhyaḥ
Genitiveaindrādṛśāyāḥ aindrādṛśayoḥ aindrādṛśānām
Locativeaindrādṛśāyām aindrādṛśayoḥ aindrādṛśāsu

Adverb -aindrādṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria