Declension table of ?aindrādṛśa

Deva

NeuterSingularDualPlural
Nominativeaindrādṛśam aindrādṛśe aindrādṛśāni
Vocativeaindrādṛśa aindrādṛśe aindrādṛśāni
Accusativeaindrādṛśam aindrādṛśe aindrādṛśāni
Instrumentalaindrādṛśena aindrādṛśābhyām aindrādṛśaiḥ
Dativeaindrādṛśāya aindrādṛśābhyām aindrādṛśebhyaḥ
Ablativeaindrādṛśāt aindrādṛśābhyām aindrādṛśebhyaḥ
Genitiveaindrādṛśasya aindrādṛśayoḥ aindrādṛśānām
Locativeaindrādṛśe aindrādṛśayoḥ aindrādṛśeṣu

Compound aindrādṛśa -

Adverb -aindrādṛśam -aindrādṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria