Declension table of ?aindhana

Deva

NeuterSingularDualPlural
Nominativeaindhanam aindhane aindhanāni
Vocativeaindhana aindhane aindhanāni
Accusativeaindhanam aindhane aindhanāni
Instrumentalaindhanena aindhanābhyām aindhanaiḥ
Dativeaindhanāya aindhanābhyām aindhanebhyaḥ
Ablativeaindhanāt aindhanābhyām aindhanebhyaḥ
Genitiveaindhanasya aindhanayoḥ aindhanānām
Locativeaindhane aindhanayoḥ aindhaneṣu

Compound aindhana -

Adverb -aindhanam -aindhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria