Declension table of ?aindhana

Deva

MasculineSingularDualPlural
Nominativeaindhanaḥ aindhanau aindhanāḥ
Vocativeaindhana aindhanau aindhanāḥ
Accusativeaindhanam aindhanau aindhanān
Instrumentalaindhanena aindhanābhyām aindhanaiḥ aindhanebhiḥ
Dativeaindhanāya aindhanābhyām aindhanebhyaḥ
Ablativeaindhanāt aindhanābhyām aindhanebhyaḥ
Genitiveaindhanasya aindhanayoḥ aindhanānām
Locativeaindhane aindhanayoḥ aindhaneṣu

Compound aindhana -

Adverb -aindhanam -aindhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria