Declension table of ?ailavaṃśa

Deva

MasculineSingularDualPlural
Nominativeailavaṃśaḥ ailavaṃśau ailavaṃśāḥ
Vocativeailavaṃśa ailavaṃśau ailavaṃśāḥ
Accusativeailavaṃśam ailavaṃśau ailavaṃśān
Instrumentalailavaṃśena ailavaṃśābhyām ailavaṃśaiḥ ailavaṃśebhiḥ
Dativeailavaṃśāya ailavaṃśābhyām ailavaṃśebhyaḥ
Ablativeailavaṃśāt ailavaṃśābhyām ailavaṃśebhyaḥ
Genitiveailavaṃśasya ailavaṃśayoḥ ailavaṃśānām
Locativeailavaṃśe ailavaṃśayoḥ ailavaṃśeṣu

Compound ailavaṃśa -

Adverb -ailavaṃśam -ailavaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria