Declension table of ?ailamṛḍa

Deva

MasculineSingularDualPlural
Nominativeailamṛḍaḥ ailamṛḍau ailamṛḍāḥ
Vocativeailamṛḍa ailamṛḍau ailamṛḍāḥ
Accusativeailamṛḍam ailamṛḍau ailamṛḍān
Instrumentalailamṛḍena ailamṛḍābhyām ailamṛḍaiḥ ailamṛḍebhiḥ
Dativeailamṛḍāya ailamṛḍābhyām ailamṛḍebhyaḥ
Ablativeailamṛḍāt ailamṛḍābhyām ailamṛḍebhyaḥ
Genitiveailamṛḍasya ailamṛḍayoḥ ailamṛḍānām
Locativeailamṛḍe ailamṛḍayoḥ ailamṛḍeṣu

Compound ailamṛḍa -

Adverb -ailamṛḍam -ailamṛḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria