Declension table of ?ailadhānī

Deva

FeminineSingularDualPlural
Nominativeailadhānī ailadhānyau ailadhānyaḥ
Vocativeailadhāni ailadhānyau ailadhānyaḥ
Accusativeailadhānīm ailadhānyau ailadhānīḥ
Instrumentalailadhānyā ailadhānībhyām ailadhānībhiḥ
Dativeailadhānyai ailadhānībhyām ailadhānībhyaḥ
Ablativeailadhānyāḥ ailadhānībhyām ailadhānībhyaḥ
Genitiveailadhānyāḥ ailadhānyoḥ ailadhānīnām
Locativeailadhānyām ailadhānyoḥ ailadhānīṣu

Compound ailadhāni - ailadhānī -

Adverb -ailadhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria